Skip to main content

Posts

Featured

शयन, उपवेशन, नेत्रपाणि प्रकाशन, गमन, आगमन, सभा वास, आगम, भोजन, नृत्य लिप्सा, कौतुक, निद्रा-अवस्था-कथन

  शयन , उपवेशन , नेत्रपाणि प्रकाशन , गमन , आगमन , सभा वास , आगम , भोजन , नृत्य लिप्सा , कौतुक , निद्रा-अवस्था-कथन   शयनं चोपवेशं च नेत्रपाणि प्रकाशनम् । गमनागमनं चाऽथ सभायां वसतिं तथा ।। आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम्। निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रतः।। यस्मिन्नृक्षे भवेत् खेटस्तेन तं परिपूरयेत् । पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ।। यातदण्डं तथा लग्नमेकीकृत्य सदा पुनः । रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ।। नाक्षत्रिक-दशारीत्या पुनः पूरणमाचरेत्। नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ।। रवौ पञ्च तथा देयाश्चन्द्रे दद्याद् द्वयं तथा। कुजे द्वयं च संयुक्तं बुधे त्रीणि नियोजयेत्।। गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे। शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ।। त्रिभिः भक्तं च शेषांकैः सा पुनस्त्रिविधा स्मृता । दृष्टिश्चेष्टा विचेष्टा च तत्फलं कथयाम्यहम्।। जिस नक्षत्र में ग्रह हो उस नक्षत्र-(अश्विनी से लेकर)-संख्या को ग्रहसंख्या से गुणा करके उस गुणनफल से ग्रह निष्ठ नवमांश संख्या को गुणा करे । उसमें वर्तमान नक्षत्र संख्या (चन्द्

Latest Posts

कुंडली में 12 भाव